B 319-13 Bhaṭṭikāvya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 319/13
Title: Bhaṭṭikāvya
Dimensions: 28.5 x 12.3 cm x 114 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/863
Remarks:


Reel No. B 319-13 Inventory No. 10718

Title Bhaṭṭikāvya

Author Bhaṭṭi

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.5 x 12.3 cm

Folios 114

Lines per Folio 7–8

Foliation figures in the upper left-hand margin and lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 4/863

Manuscript Features

Excerpts

Beginning

śrīdigśakaṭaputrāya namaḥ ||

abhūn nṛpo vibudhasakhaḥ parantapaḥ

śrutāṃnvito (!) daśaratha ity udāhṛta (!) |

guṇair vvaraṃ bhuvanahitachalena yaṃ

sanātanaḥ pitaram upāgamat svayam || 1 ||

so ʼdhyaiṣṭa vedāṃs tridaśān ayaṣṭa

pitṝn apārīt samamaṃsta bandhūn |

vyajeṣṭa ṣaṭvarggam araṃsta nītau.

samūlaghātaṃ nyavadhīd arīṃś ca || 2 || (fol. 1v1–4)

End

atha samanmadapaurajāṃvṛto (!)

bharatapāṇidhṛtojvalacāmaraḥ (!) ||

gurujanadvivajava‥‥nandita (!)

praviśati sma pura (!) raghunandana (!)

pravidhāya dhṛtiṃ parāṃ janānāṃ

yūvarājaṃ (!) bharataṃ tato bhivicyā (!)

jaghaṭe turagādhvareṇa yaṣṭuṃ

kṛtasaṃbhāvavidhiḥ (!) pati (!) prajānāṃ ||       ||      || (fol. 114v1–3)

Colophon

iti tiṅantakāṇḍe luḍvilasito nāma navamaḥ bhaṭṭikāvyasya dvāviṃśasargaḥ samāptaḥ ||      ||     ||     || (fol. 114v3–4)

(‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥)

madvāri jaṭāyūhiraṇyamṛgarāvaṇakuṃbhakarṇarākṣasavānarasaṃgrāmalīlāmahoktikā vā prkāsabhaṭṭisaṃjñakavaiyākaraṇasiddhāṃtakaraṇānekacāturyyaprakāsitavān ayam iti ||

Microfilm Details

Reel No. B 319/13

Date of Filming 10-07-1972

Exposures 117

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 20-03-2007

Bibliography