B 319-13 Bhaṭṭikāvya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 319/13
Title: Bhaṭṭikāvya
Dimensions: 28.5 x 12.3 cm x 114 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/863
Remarks:
Reel No. B 319-13 Inventory No. 10718
Title Bhaṭṭikāvya
Author Bhaṭṭi
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28.5 x 12.3 cm
Folios 114
Lines per Folio 7–8
Foliation figures in the upper left-hand margin and lower right-hand margin on the verso
Place of Deposit NAK
Accession No. 4/863
Manuscript Features
Excerpts
Beginning
śrīdigśakaṭaputrāya namaḥ ||
abhūn nṛpo vibudhasakhaḥ parantapaḥ
śrutāṃnvito (!) daśaratha ity udāhṛta (!) |
guṇair vvaraṃ bhuvanahitachalena yaṃ
sanātanaḥ pitaram upāgamat svayam || 1 ||
so ʼdhyaiṣṭa vedāṃs tridaśān ayaṣṭa
pitṝn apārīt samamaṃsta bandhūn |
vyajeṣṭa ṣaṭvarggam araṃsta nītau.
samūlaghātaṃ nyavadhīd arīṃś ca || 2 || (fol. 1v1–4)
End
atha samanmadapaurajāṃvṛto (!)
bharatapāṇidhṛtojvalacāmaraḥ (!) ||
gurujanadvivajava‥‥nandita (!)
praviśati sma pura (!) raghunandana (!)
pravidhāya dhṛtiṃ parāṃ janānāṃ
yūvarājaṃ (!) bharataṃ tato bhivicyā (!)
jaghaṭe turagādhvareṇa yaṣṭuṃ
kṛtasaṃbhāvavidhiḥ (!) pati (!) prajānāṃ || || || (fol. 114v1–3)
Colophon
iti tiṅantakāṇḍe luḍvilasito nāma navamaḥ bhaṭṭikāvyasya dvāviṃśasargaḥ samāptaḥ || || || || (fol. 114v3–4)
(‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥)
madvāri jaṭāyūhiraṇyamṛgarāvaṇakuṃbhakarṇarākṣasavānarasaṃgrāmalīlāmahoktikā vā prkāsabhaṭṭisaṃjñakavaiyākaraṇasiddhāṃtakaraṇānekacāturyyaprakāsitavān ayam iti ||
Microfilm Details
Reel No. B 319/13
Date of Filming 10-07-1972
Exposures 117
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 20-03-2007
Bibliography